Declension table of ?duryodhanavīryajñānamudrā

Deva

FeminineSingularDualPlural
Nominativeduryodhanavīryajñānamudrā duryodhanavīryajñānamudre duryodhanavīryajñānamudrāḥ
Vocativeduryodhanavīryajñānamudre duryodhanavīryajñānamudre duryodhanavīryajñānamudrāḥ
Accusativeduryodhanavīryajñānamudrām duryodhanavīryajñānamudre duryodhanavīryajñānamudrāḥ
Instrumentalduryodhanavīryajñānamudrayā duryodhanavīryajñānamudrābhyām duryodhanavīryajñānamudrābhiḥ
Dativeduryodhanavīryajñānamudrāyai duryodhanavīryajñānamudrābhyām duryodhanavīryajñānamudrābhyaḥ
Ablativeduryodhanavīryajñānamudrāyāḥ duryodhanavīryajñānamudrābhyām duryodhanavīryajñānamudrābhyaḥ
Genitiveduryodhanavīryajñānamudrāyāḥ duryodhanavīryajñānamudrayoḥ duryodhanavīryajñānamudrāṇām
Locativeduryodhanavīryajñānamudrāyām duryodhanavīryajñānamudrayoḥ duryodhanavīryajñānamudrāsu

Adverb -duryodhanavīryajñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria