Declension table of ?duryodhanāvaraja

Deva

MasculineSingularDualPlural
Nominativeduryodhanāvarajaḥ duryodhanāvarajau duryodhanāvarajāḥ
Vocativeduryodhanāvaraja duryodhanāvarajau duryodhanāvarajāḥ
Accusativeduryodhanāvarajam duryodhanāvarajau duryodhanāvarajān
Instrumentalduryodhanāvarajena duryodhanāvarajābhyām duryodhanāvarajaiḥ duryodhanāvarajebhiḥ
Dativeduryodhanāvarajāya duryodhanāvarajābhyām duryodhanāvarajebhyaḥ
Ablativeduryodhanāvarajāt duryodhanāvarajābhyām duryodhanāvarajebhyaḥ
Genitiveduryodhanāvarajasya duryodhanāvarajayoḥ duryodhanāvarajānām
Locativeduryodhanāvaraje duryodhanāvarajayoḥ duryodhanāvarajeṣu

Compound duryodhanāvaraja -

Adverb -duryodhanāvarajam -duryodhanāvarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria