Declension table of ?duryodhā

Deva

FeminineSingularDualPlural
Nominativeduryodhā duryodhe duryodhāḥ
Vocativeduryodhe duryodhe duryodhāḥ
Accusativeduryodhām duryodhe duryodhāḥ
Instrumentalduryodhayā duryodhābhyām duryodhābhiḥ
Dativeduryodhāyai duryodhābhyām duryodhābhyaḥ
Ablativeduryodhāyāḥ duryodhābhyām duryodhābhyaḥ
Genitiveduryodhāyāḥ duryodhayoḥ duryodhānām
Locativeduryodhāyām duryodhayoḥ duryodhāsu

Adverb -duryodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria