Declension table of ?duryodha

Deva

NeuterSingularDualPlural
Nominativeduryodham duryodhe duryodhāni
Vocativeduryodha duryodhe duryodhāni
Accusativeduryodham duryodhe duryodhāni
Instrumentalduryodhena duryodhābhyām duryodhaiḥ
Dativeduryodhāya duryodhābhyām duryodhebhyaḥ
Ablativeduryodhāt duryodhābhyām duryodhebhyaḥ
Genitiveduryodhasya duryodhayoḥ duryodhānām
Locativeduryodhe duryodhayoḥ duryodheṣu

Compound duryodha -

Adverb -duryodham -duryodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria