Declension table of ?duryoṇa

Deva

NeuterSingularDualPlural
Nominativeduryoṇam duryoṇe duryoṇāni
Vocativeduryoṇa duryoṇe duryoṇāni
Accusativeduryoṇam duryoṇe duryoṇāni
Instrumentalduryoṇena duryoṇābhyām duryoṇaiḥ
Dativeduryoṇāya duryoṇābhyām duryoṇebhyaḥ
Ablativeduryoṇāt duryoṇābhyām duryoṇebhyaḥ
Genitiveduryoṇasya duryoṇayoḥ duryoṇānām
Locativeduryoṇe duryoṇayoḥ duryoṇeṣu

Compound duryoṇa -

Adverb -duryoṇam -duryoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria