Declension table of ?durvyavasthāpakā

Deva

FeminineSingularDualPlural
Nominativedurvyavasthāpakā durvyavasthāpake durvyavasthāpakāḥ
Vocativedurvyavasthāpake durvyavasthāpake durvyavasthāpakāḥ
Accusativedurvyavasthāpakām durvyavasthāpake durvyavasthāpakāḥ
Instrumentaldurvyavasthāpakayā durvyavasthāpakābhyām durvyavasthāpakābhiḥ
Dativedurvyavasthāpakāyai durvyavasthāpakābhyām durvyavasthāpakābhyaḥ
Ablativedurvyavasthāpakāyāḥ durvyavasthāpakābhyām durvyavasthāpakābhyaḥ
Genitivedurvyavasthāpakāyāḥ durvyavasthāpakayoḥ durvyavasthāpakānām
Locativedurvyavasthāpakāyām durvyavasthāpakayoḥ durvyavasthāpakāsu

Adverb -durvyavasthāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria