Declension table of ?durvyavasthāpaka

Deva

NeuterSingularDualPlural
Nominativedurvyavasthāpakam durvyavasthāpake durvyavasthāpakāni
Vocativedurvyavasthāpaka durvyavasthāpake durvyavasthāpakāni
Accusativedurvyavasthāpakam durvyavasthāpake durvyavasthāpakāni
Instrumentaldurvyavasthāpakena durvyavasthāpakābhyām durvyavasthāpakaiḥ
Dativedurvyavasthāpakāya durvyavasthāpakābhyām durvyavasthāpakebhyaḥ
Ablativedurvyavasthāpakāt durvyavasthāpakābhyām durvyavasthāpakebhyaḥ
Genitivedurvyavasthāpakasya durvyavasthāpakayoḥ durvyavasthāpakānām
Locativedurvyavasthāpake durvyavasthāpakayoḥ durvyavasthāpakeṣu

Compound durvyavasthāpaka -

Adverb -durvyavasthāpakam -durvyavasthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria