Declension table of ?durvyavahāra

Deva

MasculineSingularDualPlural
Nominativedurvyavahāraḥ durvyavahārau durvyavahārāḥ
Vocativedurvyavahāra durvyavahārau durvyavahārāḥ
Accusativedurvyavahāram durvyavahārau durvyavahārān
Instrumentaldurvyavahāreṇa durvyavahārābhyām durvyavahāraiḥ durvyavahārebhiḥ
Dativedurvyavahārāya durvyavahārābhyām durvyavahārebhyaḥ
Ablativedurvyavahārāt durvyavahārābhyām durvyavahārebhyaḥ
Genitivedurvyavahārasya durvyavahārayoḥ durvyavahārāṇām
Locativedurvyavahāre durvyavahārayoḥ durvyavahāreṣu

Compound durvyavahāra -

Adverb -durvyavahāram -durvyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria