Declension table of ?durvyasana

Deva

NeuterSingularDualPlural
Nominativedurvyasanam durvyasane durvyasanāni
Vocativedurvyasana durvyasane durvyasanāni
Accusativedurvyasanam durvyasane durvyasanāni
Instrumentaldurvyasanena durvyasanābhyām durvyasanaiḥ
Dativedurvyasanāya durvyasanābhyām durvyasanebhyaḥ
Ablativedurvyasanāt durvyasanābhyām durvyasanebhyaḥ
Genitivedurvyasanasya durvyasanayoḥ durvyasanānām
Locativedurvyasane durvyasanayoḥ durvyasaneṣu

Compound durvyasana -

Adverb -durvyasanam -durvyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria