Declension table of ?durvyāhṛtā

Deva

FeminineSingularDualPlural
Nominativedurvyāhṛtā durvyāhṛte durvyāhṛtāḥ
Vocativedurvyāhṛte durvyāhṛte durvyāhṛtāḥ
Accusativedurvyāhṛtām durvyāhṛte durvyāhṛtāḥ
Instrumentaldurvyāhṛtayā durvyāhṛtābhyām durvyāhṛtābhiḥ
Dativedurvyāhṛtāyai durvyāhṛtābhyām durvyāhṛtābhyaḥ
Ablativedurvyāhṛtāyāḥ durvyāhṛtābhyām durvyāhṛtābhyaḥ
Genitivedurvyāhṛtāyāḥ durvyāhṛtayoḥ durvyāhṛtānām
Locativedurvyāhṛtāyām durvyāhṛtayoḥ durvyāhṛtāsu

Adverb -durvyāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria