Declension table of ?durvyāhṛta

Deva

NeuterSingularDualPlural
Nominativedurvyāhṛtam durvyāhṛte durvyāhṛtāni
Vocativedurvyāhṛta durvyāhṛte durvyāhṛtāni
Accusativedurvyāhṛtam durvyāhṛte durvyāhṛtāni
Instrumentaldurvyāhṛtena durvyāhṛtābhyām durvyāhṛtaiḥ
Dativedurvyāhṛtāya durvyāhṛtābhyām durvyāhṛtebhyaḥ
Ablativedurvyāhṛtāt durvyāhṛtābhyām durvyāhṛtebhyaḥ
Genitivedurvyāhṛtasya durvyāhṛtayoḥ durvyāhṛtānām
Locativedurvyāhṛte durvyāhṛtayoḥ durvyāhṛteṣu

Compound durvyāhṛta -

Adverb -durvyāhṛtam -durvyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria