Declension table of ?durvyāhṛta

Deva

MasculineSingularDualPlural
Nominativedurvyāhṛtaḥ durvyāhṛtau durvyāhṛtāḥ
Vocativedurvyāhṛta durvyāhṛtau durvyāhṛtāḥ
Accusativedurvyāhṛtam durvyāhṛtau durvyāhṛtān
Instrumentaldurvyāhṛtena durvyāhṛtābhyām durvyāhṛtaiḥ durvyāhṛtebhiḥ
Dativedurvyāhṛtāya durvyāhṛtābhyām durvyāhṛtebhyaḥ
Ablativedurvyāhṛtāt durvyāhṛtābhyām durvyāhṛtebhyaḥ
Genitivedurvyāhṛtasya durvyāhṛtayoḥ durvyāhṛtānām
Locativedurvyāhṛte durvyāhṛtayoḥ durvyāhṛteṣu

Compound durvyāhṛta -

Adverb -durvyāhṛtam -durvyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria