Declension table of ?durvrata

Deva

NeuterSingularDualPlural
Nominativedurvratam durvrate durvratāni
Vocativedurvrata durvrate durvratāni
Accusativedurvratam durvrate durvratāni
Instrumentaldurvratena durvratābhyām durvrataiḥ
Dativedurvratāya durvratābhyām durvratebhyaḥ
Ablativedurvratāt durvratābhyām durvratebhyaḥ
Genitivedurvratasya durvratayoḥ durvratānām
Locativedurvrate durvratayoḥ durvrateṣu

Compound durvrata -

Adverb -durvratam -durvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria