Declension table of ?durvrajita

Deva

NeuterSingularDualPlural
Nominativedurvrajitam durvrajite durvrajitāni
Vocativedurvrajita durvrajite durvrajitāni
Accusativedurvrajitam durvrajite durvrajitāni
Instrumentaldurvrajitena durvrajitābhyām durvrajitaiḥ
Dativedurvrajitāya durvrajitābhyām durvrajitebhyaḥ
Ablativedurvrajitāt durvrajitābhyām durvrajitebhyaḥ
Genitivedurvrajitasya durvrajitayoḥ durvrajitānām
Locativedurvrajite durvrajitayoḥ durvrajiteṣu

Compound durvrajita -

Adverb -durvrajitam -durvrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria