Declension table of ?durviśa

Deva

NeuterSingularDualPlural
Nominativedurviśam durviśe durviśāni
Vocativedurviśa durviśe durviśāni
Accusativedurviśam durviśe durviśāni
Instrumentaldurviśena durviśābhyām durviśaiḥ
Dativedurviśāya durviśābhyām durviśebhyaḥ
Ablativedurviśāt durviśābhyām durviśebhyaḥ
Genitivedurviśasya durviśayoḥ durviśānām
Locativedurviśe durviśayoḥ durviśeṣu

Compound durviśa -

Adverb -durviśam -durviśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria