Declension table of ?durviśa

Deva

MasculineSingularDualPlural
Nominativedurviśaḥ durviśau durviśāḥ
Vocativedurviśa durviśau durviśāḥ
Accusativedurviśam durviśau durviśān
Instrumentaldurviśena durviśābhyām durviśaiḥ durviśebhiḥ
Dativedurviśāya durviśābhyām durviśebhyaḥ
Ablativedurviśāt durviśābhyām durviśebhyaḥ
Genitivedurviśasya durviśayoḥ durviśānām
Locativedurviśe durviśayoḥ durviśeṣu

Compound durviśa -

Adverb -durviśam -durviśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria