Declension table of ?durvivecanā

Deva

FeminineSingularDualPlural
Nominativedurvivecanā durvivecane durvivecanāḥ
Vocativedurvivecane durvivecane durvivecanāḥ
Accusativedurvivecanām durvivecane durvivecanāḥ
Instrumentaldurvivecanayā durvivecanābhyām durvivecanābhiḥ
Dativedurvivecanāyai durvivecanābhyām durvivecanābhyaḥ
Ablativedurvivecanāyāḥ durvivecanābhyām durvivecanābhyaḥ
Genitivedurvivecanāyāḥ durvivecanayoḥ durvivecanānām
Locativedurvivecanāyām durvivecanayoḥ durvivecanāsu

Adverb -durvivecanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria