Declension table of ?durvivecana

Deva

NeuterSingularDualPlural
Nominativedurvivecanam durvivecane durvivecanāni
Vocativedurvivecana durvivecane durvivecanāni
Accusativedurvivecanam durvivecane durvivecanāni
Instrumentaldurvivecanena durvivecanābhyām durvivecanaiḥ
Dativedurvivecanāya durvivecanābhyām durvivecanebhyaḥ
Ablativedurvivecanāt durvivecanābhyām durvivecanebhyaḥ
Genitivedurvivecanasya durvivecanayoḥ durvivecanānām
Locativedurvivecane durvivecanayoḥ durvivecaneṣu

Compound durvivecana -

Adverb -durvivecanam -durvivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria