Declension table of ?durvivāha

Deva

MasculineSingularDualPlural
Nominativedurvivāhaḥ durvivāhau durvivāhāḥ
Vocativedurvivāha durvivāhau durvivāhāḥ
Accusativedurvivāham durvivāhau durvivāhān
Instrumentaldurvivāheṇa durvivāhābhyām durvivāhaiḥ durvivāhebhiḥ
Dativedurvivāhāya durvivāhābhyām durvivāhebhyaḥ
Ablativedurvivāhāt durvivāhābhyām durvivāhebhyaḥ
Genitivedurvivāhasya durvivāhayoḥ durvivāhāṇām
Locativedurvivāhe durvivāhayoḥ durvivāheṣu

Compound durvivāha -

Adverb -durvivāham -durvivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria