Declension table of ?durvitarkyā

Deva

FeminineSingularDualPlural
Nominativedurvitarkyā durvitarkye durvitarkyāḥ
Vocativedurvitarkye durvitarkye durvitarkyāḥ
Accusativedurvitarkyām durvitarkye durvitarkyāḥ
Instrumentaldurvitarkyayā durvitarkyābhyām durvitarkyābhiḥ
Dativedurvitarkyāyai durvitarkyābhyām durvitarkyābhyaḥ
Ablativedurvitarkyāyāḥ durvitarkyābhyām durvitarkyābhyaḥ
Genitivedurvitarkyāyāḥ durvitarkyayoḥ durvitarkyāṇām
Locativedurvitarkyāyām durvitarkyayoḥ durvitarkyāsu

Adverb -durvitarkyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria