Declension table of ?durvitarkā

Deva

FeminineSingularDualPlural
Nominativedurvitarkā durvitarke durvitarkāḥ
Vocativedurvitarke durvitarke durvitarkāḥ
Accusativedurvitarkām durvitarke durvitarkāḥ
Instrumentaldurvitarkayā durvitarkābhyām durvitarkābhiḥ
Dativedurvitarkāyai durvitarkābhyām durvitarkābhyaḥ
Ablativedurvitarkāyāḥ durvitarkābhyām durvitarkābhyaḥ
Genitivedurvitarkāyāḥ durvitarkayoḥ durvitarkāṇām
Locativedurvitarkāyām durvitarkayoḥ durvitarkāsu

Adverb -durvitarkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria