Declension table of ?durvirecya

Deva

NeuterSingularDualPlural
Nominativedurvirecyam durvirecye durvirecyāni
Vocativedurvirecya durvirecye durvirecyāni
Accusativedurvirecyam durvirecye durvirecyāni
Instrumentaldurvirecyena durvirecyābhyām durvirecyaiḥ
Dativedurvirecyāya durvirecyābhyām durvirecyebhyaḥ
Ablativedurvirecyāt durvirecyābhyām durvirecyebhyaḥ
Genitivedurvirecyasya durvirecyayoḥ durvirecyānām
Locativedurvirecye durvirecyayoḥ durvirecyeṣu

Compound durvirecya -

Adverb -durvirecyam -durvirecyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria