Declension table of ?durvimarśa

Deva

MasculineSingularDualPlural
Nominativedurvimarśaḥ durvimarśau durvimarśāḥ
Vocativedurvimarśa durvimarśau durvimarśāḥ
Accusativedurvimarśam durvimarśau durvimarśān
Instrumentaldurvimarśena durvimarśābhyām durvimarśaiḥ durvimarśebhiḥ
Dativedurvimarśāya durvimarśābhyām durvimarśebhyaḥ
Ablativedurvimarśāt durvimarśābhyām durvimarśebhyaḥ
Genitivedurvimarśasya durvimarśayoḥ durvimarśānām
Locativedurvimarśe durvimarśayoḥ durvimarśeṣu

Compound durvimarśa -

Adverb -durvimarśam -durvimarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria