Declension table of ?durvijñeyā

Deva

FeminineSingularDualPlural
Nominativedurvijñeyā durvijñeye durvijñeyāḥ
Vocativedurvijñeye durvijñeye durvijñeyāḥ
Accusativedurvijñeyām durvijñeye durvijñeyāḥ
Instrumentaldurvijñeyayā durvijñeyābhyām durvijñeyābhiḥ
Dativedurvijñeyāyai durvijñeyābhyām durvijñeyābhyaḥ
Ablativedurvijñeyāyāḥ durvijñeyābhyām durvijñeyābhyaḥ
Genitivedurvijñeyāyāḥ durvijñeyayoḥ durvijñeyānām
Locativedurvijñeyāyām durvijñeyayoḥ durvijñeyāsu

Adverb -durvijñeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria