Declension table of ?durvijñeya

Deva

NeuterSingularDualPlural
Nominativedurvijñeyam durvijñeye durvijñeyāni
Vocativedurvijñeya durvijñeye durvijñeyāni
Accusativedurvijñeyam durvijñeye durvijñeyāni
Instrumentaldurvijñeyena durvijñeyābhyām durvijñeyaiḥ
Dativedurvijñeyāya durvijñeyābhyām durvijñeyebhyaḥ
Ablativedurvijñeyāt durvijñeyābhyām durvijñeyebhyaḥ
Genitivedurvijñeyasya durvijñeyayoḥ durvijñeyānām
Locativedurvijñeye durvijñeyayoḥ durvijñeyeṣu

Compound durvijñeya -

Adverb -durvijñeyam -durvijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria