Declension table of ?durvigāha

Deva

NeuterSingularDualPlural
Nominativedurvigāham durvigāhe durvigāhāṇi
Vocativedurvigāha durvigāhe durvigāhāṇi
Accusativedurvigāham durvigāhe durvigāhāṇi
Instrumentaldurvigāheṇa durvigāhābhyām durvigāhaiḥ
Dativedurvigāhāya durvigāhābhyām durvigāhebhyaḥ
Ablativedurvigāhāt durvigāhābhyām durvigāhebhyaḥ
Genitivedurvigāhasya durvigāhayoḥ durvigāhāṇām
Locativedurvigāhe durvigāhayoḥ durvigāheṣu

Compound durvigāha -

Adverb -durvigāham -durvigāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria