Declension table of ?durvidyā

Deva

FeminineSingularDualPlural
Nominativedurvidyā durvidye durvidyāḥ
Vocativedurvidye durvidye durvidyāḥ
Accusativedurvidyām durvidye durvidyāḥ
Instrumentaldurvidyayā durvidyābhyām durvidyābhiḥ
Dativedurvidyāyai durvidyābhyām durvidyābhyaḥ
Ablativedurvidyāyāḥ durvidyābhyām durvidyābhyaḥ
Genitivedurvidyāyāḥ durvidyayoḥ durvidyānām
Locativedurvidyāyām durvidyayoḥ durvidyāsu

Adverb -durvidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria