Declension table of ?durvidya

Deva

NeuterSingularDualPlural
Nominativedurvidyam durvidye durvidyāni
Vocativedurvidya durvidye durvidyāni
Accusativedurvidyam durvidye durvidyāni
Instrumentaldurvidyena durvidyābhyām durvidyaiḥ
Dativedurvidyāya durvidyābhyām durvidyebhyaḥ
Ablativedurvidyāt durvidyābhyām durvidyebhyaḥ
Genitivedurvidyasya durvidyayoḥ durvidyānām
Locativedurvidye durvidyayoḥ durvidyeṣu

Compound durvidya -

Adverb -durvidyam -durvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria