Declension table of ?durvidya

Deva

MasculineSingularDualPlural
Nominativedurvidyaḥ durvidyau durvidyāḥ
Vocativedurvidya durvidyau durvidyāḥ
Accusativedurvidyam durvidyau durvidyān
Instrumentaldurvidyena durvidyābhyām durvidyaiḥ durvidyebhiḥ
Dativedurvidyāya durvidyābhyām durvidyebhyaḥ
Ablativedurvidyāt durvidyābhyām durvidyebhyaḥ
Genitivedurvidyasya durvidyayoḥ durvidyānām
Locativedurvidye durvidyayoḥ durvidyeṣu

Compound durvidya -

Adverb -durvidyam -durvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria