Declension table of ?durvidvasā

Deva

FeminineSingularDualPlural
Nominativedurvidvasā durvidvase durvidvasāḥ
Vocativedurvidvase durvidvase durvidvasāḥ
Accusativedurvidvasām durvidvase durvidvasāḥ
Instrumentaldurvidvasayā durvidvasābhyām durvidvasābhiḥ
Dativedurvidvasāyai durvidvasābhyām durvidvasābhyaḥ
Ablativedurvidvasāyāḥ durvidvasābhyām durvidvasābhyaḥ
Genitivedurvidvasāyāḥ durvidvasayoḥ durvidvasānām
Locativedurvidvasāyām durvidvasayoḥ durvidvasāsu

Adverb -durvidvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria