Declension table of ?durvidvas

Deva

NeuterSingularDualPlural
Nominativedurvidvat durviduṣī durvidvāṃsi
Vocativedurvidvat durviduṣī durvidvāṃsi
Accusativedurvidvat durviduṣī durvidvāṃsi
Instrumentaldurviduṣā durvidvadbhyām durvidvadbhiḥ
Dativedurviduṣe durvidvadbhyām durvidvadbhyaḥ
Ablativedurviduṣaḥ durvidvadbhyām durvidvadbhyaḥ
Genitivedurviduṣaḥ durviduṣoḥ durviduṣām
Locativedurviduṣi durviduṣoḥ durvidvatsu

Compound durvidvat -

Adverb -durvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria