Declension table of ?durvidvas

Deva

MasculineSingularDualPlural
Nominativedurvidvān durvidvāṃsau durvidvāṃsaḥ
Vocativedurvidvan durvidvāṃsau durvidvāṃsaḥ
Accusativedurvidvāṃsam durvidvāṃsau durviduṣaḥ
Instrumentaldurviduṣā durvidvadbhyām durvidvadbhiḥ
Dativedurviduṣe durvidvadbhyām durvidvadbhyaḥ
Ablativedurviduṣaḥ durvidvadbhyām durvidvadbhyaḥ
Genitivedurviduṣaḥ durviduṣoḥ durviduṣām
Locativedurviduṣi durviduṣoḥ durvidvatsu

Compound durvidvat -

Adverb -durvidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria