Declension table of ?durvidhā

Deva

FeminineSingularDualPlural
Nominativedurvidhā durvidhe durvidhāḥ
Vocativedurvidhe durvidhe durvidhāḥ
Accusativedurvidhām durvidhe durvidhāḥ
Instrumentaldurvidhayā durvidhābhyām durvidhābhiḥ
Dativedurvidhāyai durvidhābhyām durvidhābhyaḥ
Ablativedurvidhāyāḥ durvidhābhyām durvidhābhyaḥ
Genitivedurvidhāyāḥ durvidhayoḥ durvidhānām
Locativedurvidhāyām durvidhayoḥ durvidhāsu

Adverb -durvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria