Declension table of ?durvidha

Deva

NeuterSingularDualPlural
Nominativedurvidham durvidhe durvidhāni
Vocativedurvidha durvidhe durvidhāni
Accusativedurvidham durvidhe durvidhāni
Instrumentaldurvidhena durvidhābhyām durvidhaiḥ
Dativedurvidhāya durvidhābhyām durvidhebhyaḥ
Ablativedurvidhāt durvidhābhyām durvidhebhyaḥ
Genitivedurvidhasya durvidhayoḥ durvidhānām
Locativedurvidhe durvidhayoḥ durvidheṣu

Compound durvidha -

Adverb -durvidham -durvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria