Declension table of ?durvidagdhā

Deva

FeminineSingularDualPlural
Nominativedurvidagdhā durvidagdhe durvidagdhāḥ
Vocativedurvidagdhe durvidagdhe durvidagdhāḥ
Accusativedurvidagdhām durvidagdhe durvidagdhāḥ
Instrumentaldurvidagdhayā durvidagdhābhyām durvidagdhābhiḥ
Dativedurvidagdhāyai durvidagdhābhyām durvidagdhābhyaḥ
Ablativedurvidagdhāyāḥ durvidagdhābhyām durvidagdhābhyaḥ
Genitivedurvidagdhāyāḥ durvidagdhayoḥ durvidagdhānām
Locativedurvidagdhāyām durvidagdhayoḥ durvidagdhāsu

Adverb -durvidagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria