Declension table of durvidagdha

Deva

MasculineSingularDualPlural
Nominativedurvidagdhaḥ durvidagdhau durvidagdhāḥ
Vocativedurvidagdha durvidagdhau durvidagdhāḥ
Accusativedurvidagdham durvidagdhau durvidagdhān
Instrumentaldurvidagdhena durvidagdhābhyām durvidagdhaiḥ durvidagdhebhiḥ
Dativedurvidagdhāya durvidagdhābhyām durvidagdhebhyaḥ
Ablativedurvidagdhāt durvidagdhābhyām durvidagdhebhyaḥ
Genitivedurvidagdhasya durvidagdhayoḥ durvidagdhānām
Locativedurvidagdhe durvidagdhayoḥ durvidagdheṣu

Compound durvidagdha -

Adverb -durvidagdham -durvidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria