Declension table of ?durvicintyā

Deva

FeminineSingularDualPlural
Nominativedurvicintyā durvicintye durvicintyāḥ
Vocativedurvicintye durvicintye durvicintyāḥ
Accusativedurvicintyām durvicintye durvicintyāḥ
Instrumentaldurvicintyayā durvicintyābhyām durvicintyābhiḥ
Dativedurvicintyāyai durvicintyābhyām durvicintyābhyaḥ
Ablativedurvicintyāyāḥ durvicintyābhyām durvicintyābhyaḥ
Genitivedurvicintyāyāḥ durvicintyayoḥ durvicintyānām
Locativedurvicintyāyām durvicintyayoḥ durvicintyāsu

Adverb -durvicintyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria