Declension table of ?durvicintya

Deva

MasculineSingularDualPlural
Nominativedurvicintyaḥ durvicintyau durvicintyāḥ
Vocativedurvicintya durvicintyau durvicintyāḥ
Accusativedurvicintyam durvicintyau durvicintyān
Instrumentaldurvicintyena durvicintyābhyām durvicintyaiḥ durvicintyebhiḥ
Dativedurvicintyāya durvicintyābhyām durvicintyebhyaḥ
Ablativedurvicintyāt durvicintyābhyām durvicintyebhyaḥ
Genitivedurvicintyasya durvicintyayoḥ durvicintyānām
Locativedurvicintye durvicintyayoḥ durvicintyeṣu

Compound durvicintya -

Adverb -durvicintyam -durvicintyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria