Declension table of ?durviceṣṭā

Deva

FeminineSingularDualPlural
Nominativedurviceṣṭā durviceṣṭe durviceṣṭāḥ
Vocativedurviceṣṭe durviceṣṭe durviceṣṭāḥ
Accusativedurviceṣṭām durviceṣṭe durviceṣṭāḥ
Instrumentaldurviceṣṭayā durviceṣṭābhyām durviceṣṭābhiḥ
Dativedurviceṣṭāyai durviceṣṭābhyām durviceṣṭābhyaḥ
Ablativedurviceṣṭāyāḥ durviceṣṭābhyām durviceṣṭābhyaḥ
Genitivedurviceṣṭāyāḥ durviceṣṭayoḥ durviceṣṭānām
Locativedurviceṣṭāyām durviceṣṭayoḥ durviceṣṭāsu

Adverb -durviceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria