Declension table of ?durviceṣṭa

Deva

NeuterSingularDualPlural
Nominativedurviceṣṭam durviceṣṭe durviceṣṭāni
Vocativedurviceṣṭa durviceṣṭe durviceṣṭāni
Accusativedurviceṣṭam durviceṣṭe durviceṣṭāni
Instrumentaldurviceṣṭena durviceṣṭābhyām durviceṣṭaiḥ
Dativedurviceṣṭāya durviceṣṭābhyām durviceṣṭebhyaḥ
Ablativedurviceṣṭāt durviceṣṭābhyām durviceṣṭebhyaḥ
Genitivedurviceṣṭasya durviceṣṭayoḥ durviceṣṭānām
Locativedurviceṣṭe durviceṣṭayoḥ durviceṣṭeṣu

Compound durviceṣṭa -

Adverb -durviceṣṭam -durviceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria