Declension table of ?durvicāratva

Deva

NeuterSingularDualPlural
Nominativedurvicāratvam durvicāratve durvicāratvāni
Vocativedurvicāratva durvicāratve durvicāratvāni
Accusativedurvicāratvam durvicāratve durvicāratvāni
Instrumentaldurvicāratvena durvicāratvābhyām durvicāratvaiḥ
Dativedurvicāratvāya durvicāratvābhyām durvicāratvebhyaḥ
Ablativedurvicāratvāt durvicāratvābhyām durvicāratvebhyaḥ
Genitivedurvicāratvasya durvicāratvayoḥ durvicāratvānām
Locativedurvicāratve durvicāratvayoḥ durvicāratveṣu

Compound durvicāratva -

Adverb -durvicāratvam -durvicāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria