Declension table of ?durvicārā

Deva

FeminineSingularDualPlural
Nominativedurvicārā durvicāre durvicārāḥ
Vocativedurvicāre durvicāre durvicārāḥ
Accusativedurvicārām durvicāre durvicārāḥ
Instrumentaldurvicārayā durvicārābhyām durvicārābhiḥ
Dativedurvicārāyai durvicārābhyām durvicārābhyaḥ
Ablativedurvicārāyāḥ durvicārābhyām durvicārābhyaḥ
Genitivedurvicārāyāḥ durvicārayoḥ durvicārāṇām
Locativedurvicārāyām durvicārayoḥ durvicārāsu

Adverb -durvicāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria