Declension table of ?durvicāra

Deva

NeuterSingularDualPlural
Nominativedurvicāram durvicāre durvicārāṇi
Vocativedurvicāra durvicāre durvicārāṇi
Accusativedurvicāram durvicāre durvicārāṇi
Instrumentaldurvicāreṇa durvicārābhyām durvicāraiḥ
Dativedurvicārāya durvicārābhyām durvicārebhyaḥ
Ablativedurvicārāt durvicārābhyām durvicārebhyaḥ
Genitivedurvicārasya durvicārayoḥ durvicārāṇām
Locativedurvicāre durvicārayoḥ durvicāreṣu

Compound durvicāra -

Adverb -durvicāram -durvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria