Declension table of ?durvibhāvyā

Deva

FeminineSingularDualPlural
Nominativedurvibhāvyā durvibhāvye durvibhāvyāḥ
Vocativedurvibhāvye durvibhāvye durvibhāvyāḥ
Accusativedurvibhāvyām durvibhāvye durvibhāvyāḥ
Instrumentaldurvibhāvyayā durvibhāvyābhyām durvibhāvyābhiḥ
Dativedurvibhāvyāyai durvibhāvyābhyām durvibhāvyābhyaḥ
Ablativedurvibhāvyāyāḥ durvibhāvyābhyām durvibhāvyābhyaḥ
Genitivedurvibhāvyāyāḥ durvibhāvyayoḥ durvibhāvyāṇām
Locativedurvibhāvyāyām durvibhāvyayoḥ durvibhāvyāsu

Adverb -durvibhāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria