Declension table of ?durvibhāvya

Deva

NeuterSingularDualPlural
Nominativedurvibhāvyam durvibhāvye durvibhāvyāṇi
Vocativedurvibhāvya durvibhāvye durvibhāvyāṇi
Accusativedurvibhāvyam durvibhāvye durvibhāvyāṇi
Instrumentaldurvibhāvyeṇa durvibhāvyābhyām durvibhāvyaiḥ
Dativedurvibhāvyāya durvibhāvyābhyām durvibhāvyebhyaḥ
Ablativedurvibhāvyāt durvibhāvyābhyām durvibhāvyebhyaḥ
Genitivedurvibhāvyasya durvibhāvyayoḥ durvibhāvyāṇām
Locativedurvibhāvye durvibhāvyayoḥ durvibhāvyeṣu

Compound durvibhāvya -

Adverb -durvibhāvyam -durvibhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria