Declension table of ?durvibhāvanā

Deva

FeminineSingularDualPlural
Nominativedurvibhāvanā durvibhāvane durvibhāvanāḥ
Vocativedurvibhāvane durvibhāvane durvibhāvanāḥ
Accusativedurvibhāvanām durvibhāvane durvibhāvanāḥ
Instrumentaldurvibhāvanayā durvibhāvanābhyām durvibhāvanābhiḥ
Dativedurvibhāvanāyai durvibhāvanābhyām durvibhāvanābhyaḥ
Ablativedurvibhāvanāyāḥ durvibhāvanābhyām durvibhāvanābhyaḥ
Genitivedurvibhāvanāyāḥ durvibhāvanayoḥ durvibhāvanānām
Locativedurvibhāvanāyām durvibhāvanayoḥ durvibhāvanāsu

Adverb -durvibhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria