Declension table of ?durvibhāvana

Deva

NeuterSingularDualPlural
Nominativedurvibhāvanam durvibhāvane durvibhāvanāni
Vocativedurvibhāvana durvibhāvane durvibhāvanāni
Accusativedurvibhāvanam durvibhāvane durvibhāvanāni
Instrumentaldurvibhāvanena durvibhāvanābhyām durvibhāvanaiḥ
Dativedurvibhāvanāya durvibhāvanābhyām durvibhāvanebhyaḥ
Ablativedurvibhāvanāt durvibhāvanābhyām durvibhāvanebhyaḥ
Genitivedurvibhāvanasya durvibhāvanayoḥ durvibhāvanānām
Locativedurvibhāvane durvibhāvanayoḥ durvibhāvaneṣu

Compound durvibhāvana -

Adverb -durvibhāvanam -durvibhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria