Declension table of ?durvibhāvā

Deva

FeminineSingularDualPlural
Nominativedurvibhāvā durvibhāve durvibhāvāḥ
Vocativedurvibhāve durvibhāve durvibhāvāḥ
Accusativedurvibhāvām durvibhāve durvibhāvāḥ
Instrumentaldurvibhāvayā durvibhāvābhyām durvibhāvābhiḥ
Dativedurvibhāvāyai durvibhāvābhyām durvibhāvābhyaḥ
Ablativedurvibhāvāyāḥ durvibhāvābhyām durvibhāvābhyaḥ
Genitivedurvibhāvāyāḥ durvibhāvayoḥ durvibhāvāṇām
Locativedurvibhāvāyām durvibhāvayoḥ durvibhāvāsu

Adverb -durvibhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria