Declension table of ?durvibhāṣa

Deva

NeuterSingularDualPlural
Nominativedurvibhāṣam durvibhāṣe durvibhāṣāṇi
Vocativedurvibhāṣa durvibhāṣe durvibhāṣāṇi
Accusativedurvibhāṣam durvibhāṣe durvibhāṣāṇi
Instrumentaldurvibhāṣeṇa durvibhāṣābhyām durvibhāṣaiḥ
Dativedurvibhāṣāya durvibhāṣābhyām durvibhāṣebhyaḥ
Ablativedurvibhāṣāt durvibhāṣābhyām durvibhāṣebhyaḥ
Genitivedurvibhāṣasya durvibhāṣayoḥ durvibhāṣāṇām
Locativedurvibhāṣe durvibhāṣayoḥ durvibhāṣeṣu

Compound durvibhāṣa -

Adverb -durvibhāṣam -durvibhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria