Declension table of ?durvibhāṣa

Deva

MasculineSingularDualPlural
Nominativedurvibhāṣaḥ durvibhāṣau durvibhāṣāḥ
Vocativedurvibhāṣa durvibhāṣau durvibhāṣāḥ
Accusativedurvibhāṣam durvibhāṣau durvibhāṣān
Instrumentaldurvibhāṣeṇa durvibhāṣābhyām durvibhāṣaiḥ durvibhāṣebhiḥ
Dativedurvibhāṣāya durvibhāṣābhyām durvibhāṣebhyaḥ
Ablativedurvibhāṣāt durvibhāṣābhyām durvibhāṣebhyaḥ
Genitivedurvibhāṣasya durvibhāṣayoḥ durvibhāṣāṇām
Locativedurvibhāṣe durvibhāṣayoḥ durvibhāṣeṣu

Compound durvibhāṣa -

Adverb -durvibhāṣam -durvibhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria